A 229-1 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 229/1
Title: Tantrasāra
Dimensions: 37 x 10 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/10
Remarks: b Kṛṣṇānanda, up to sāmānyapūjā; 38 folios?


Reel No. A 229-1 Inventory No. 75420

Title Tantrasāra

Author Kṛṣṇānandavāgīśa Vaṭṭācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.0 x 10.0 cm

Folios 38

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/10

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

natvā kṛṣṇapadadvandvaṃ brahmādisuravanditaṃ |

guruñ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||

tattadgranthagatād vākyān nānārthaṃ pratipādya ca |

saukaryyārthaṃ ca saṃkṣepāt tantrasāraḥ pratanyate ||

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |

śānto dāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān (!) ||

śuddhācāraḥ sapratiṣṭhaḥ śucir dakṣaḥ subuddhimān |

āśramī dhyānaniṣṭhaś ca mantratantraviśāradaḥ |

nigrahānugrahaśakto gurur ity abhidhīyate || (fol. 1v1–3)

End

evaṃ dhyātvā mānasaiḥ saṃpūjya bahiḥ pūjām ārabhet ||

apūjāyantraṃ ||

padmam aṣṭadalaṃ bāhye vṛttaṃ ṣoḍaśabhir ddalaiḥ |

vilikhet karṇṇikāmadhye ṣaṭkoṇam atisundaraṃ ||

caturasraṃ caturdvāraṃm (!) evaṃ maṇḍalam ālikhet ||

tato dīkṣāpaddhatyuktakrameṇa saṃkhasthāpanaṃ kṛtvā

sāmānyapaddhatyuktapīṭhapūjāṃ vidhāya pīṭhaśaktīḥ

saṃpūjayet || tad yathā, pūrvvādikeśareṣu

oṃ jayāyai, namaḥ evaṃ vijayāyai, aparājitāyai nityāyai vi/// (fol. 38r8–38v1)

«Sub-colophon:»

iti kṛṣṇānandavidyāvāgīśabhaṭṭācāryaviracite, tantrasāre prathamaḥ paricchedaḥ || || (fol. 28r9)

Microfilm Details

Reel No. A 229/1

Date of Filming 09-01-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-09-2007

Bibliography