A 229-1 Tantrasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 229/1
Title: Tantrasāra
Dimensions: 37 x 10 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/10
Remarks: b Kṛṣṇānanda, up to sāmānyapūjā; 38 folios?
Reel No. A 229-1 Inventory No. 75420
Title Tantrasāra
Author Kṛṣṇānandavāgīśa Vaṭṭācārya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 37.0 x 10.0 cm
Folios 38
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/10
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
natvā kṛṣṇapadadvandvaṃ brahmādisuravanditaṃ |
guruñ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||
tattadgranthagatād vākyān nānārthaṃ pratipādya ca |
saukaryyārthaṃ ca saṃkṣepāt tantrasāraḥ pratanyate ||
ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |
śānto dāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān (!) ||
śuddhācāraḥ sapratiṣṭhaḥ śucir dakṣaḥ subuddhimān |
āśramī dhyānaniṣṭhaś ca mantratantraviśāradaḥ |
nigrahānugrahaśakto gurur ity abhidhīyate || (fol. 1v1–3)
End
evaṃ dhyātvā mānasaiḥ saṃpūjya bahiḥ pūjām ārabhet ||
apūjāyantraṃ ||
padmam aṣṭadalaṃ bāhye vṛttaṃ ṣoḍaśabhir ddalaiḥ |
vilikhet karṇṇikāmadhye ṣaṭkoṇam atisundaraṃ ||
caturasraṃ caturdvāraṃm (!) evaṃ maṇḍalam ālikhet ||
tato dīkṣāpaddhatyuktakrameṇa saṃkhasthāpanaṃ kṛtvā
sāmānyapaddhatyuktapīṭhapūjāṃ vidhāya pīṭhaśaktīḥ
saṃpūjayet || tad yathā, pūrvvādikeśareṣu
oṃ jayāyai, namaḥ evaṃ vijayāyai, aparājitāyai nityāyai vi/// (fol. 38r8–38v1)
«Sub-colophon:»
iti kṛṣṇānandavidyāvāgīśabhaṭṭācāryaviracite, tantrasāre prathamaḥ paricchedaḥ || || (fol. 28r9)
Microfilm Details
Reel No. A 229/1
Date of Filming 09-01-1972
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-09-2007
Bibliography